#संस्कृतवार्ता:

#sanskritnews

।। यथार्थवार्तायै जनचेतनाप्रसारणाय नवजागरणाय च कृतसङ्कल्प: ।।

संस्कृतपत्र‌कारिताम् आधुनिकतया संयोज्य संस्कृतमातु: निष्कामसेवापुरस्सरं स्वीयलेखन्या सामाजिकीं क्रान्तिं समुन्नतिञ्च संस्कृतेन विधातुमीहन्ते चेत् निर्भीकानां निष्पक्षाणां समपक्षपातिनां संस्कृतक्रान्तिकारिणां पत्रकाराणां साहित्यकाराणां संस्कृतस्वयंसेविसेनानीनाञ्च SANSKRIT NEWS इति स्वस्तिवाचनं संस्कृत वार्ताख्ये आमुखपटले वेबपटले च तत्रभवतां संस्कृतसेवनसमुत्साहिनां युवकानां हार्दं स्वागतं कुर्मो वयम्।

#संस्कृतवार्ता:

#sanskritnews

।। यथार्थवार्तायै जनचेतनाप्रसारणाय नवजागरणाय च कृतसङ्कल्प: ।।

संस्कृतपत्र‌कारिताम् आधुनिकतया संयोज्य संस्कृतमातु: निष्कामसेवापुरस्सरं स्वीयलेखन्या सामाजिकीं क्रान्तिं समुन्नतिञ्च संस्कृतेन विधातुमीहन्ते चेत् निर्भीकानां निष्पक्षाणां समपक्षपातिनां संस्कृतक्रान्तिकारिणां पत्रकाराणां साहित्यकाराणां संस्कृतस्वयंसेविसेनानीनाञ्च SANSKRIT NEWS इति स्वस्तिवाचनं संस्कृत वार्ताख्ये आमुखपटले वेबपटले च तत्रभवतां संस्कृतसेवनसमुत्साहिनां युवकानां हार्दं स्वागतं कुर्मो वयम्।

विदेश-राज्य-मंत्री डॉक्‍टर राजकुमार-रंजन-सिंह: आसियान सचिवालयस्य आधिकारिक यात्रायाम् अद्य इंडोनेशिया देशस्य जकार्ता नगरम् गमिष्यति।

विदेश-राज्य-मंत्री डॉक्‍टर राजकुमार-रंजन-सिंह: आसियान सचिवालयस्य आधिकारिक यात्रायाम् अद्य इंडोनेशिया देशस्य जकार्ता नगरम् गमिष्यति। डॉक्‍टर राजकुमार-रंजन-सिंहस्य आसियान सचिवालयस्य, इंडोनेशिया देशस्य च ...

राजमार्ग-परिवहन-मन्त्री नितिन-गडकरी दिल्ल्या:वायु-प्रदूषण-विषये चिन्तां व्‍यक्तीकृतवान्।

राजमार्ग-परिवहन-मन्त्री नितिन-गडकरी दिल्ल्या: प्रतिवेशि-राज्येषु परालीति प्रज्वालनस्य कारणेन विशेषरूपेण शीतकाले वर्धिष्यमाण-वायु-प्रदूषण-विषये चिन्तां व्‍यक्तीकृतवान्। मुंबय्याम् एकस्मिन् आयोजने असौ प्रावोचत् यत् इंडियन ऑयल ...

एशियाचषकक्रिकेट्स्पर्धाशृङ्खला

ऐषम: एशिया-चषकीय-क्रिकेट्-स्पर्धा-शृङ्खलायाः प्रारम्भ: ह्य: श्रीलंका-अफगानिस्तानयो: मध्ये क्रीडितेन द्वन्द्वेन सञ्जातः। यत्र अफगानिस्तान-देशेन एशिया-चषक-क्रिकेट्-स्पर्धा-शृङ्खलाया: प्रथमे द्वन्द्वे श्रीलंकादलं पराभूतम्। अफगानिस्तान-देशेन पूल-बी इति वर्गस्य ...

भल्लक्षेपणे नीरजस्य स्वर्णिम-साफल्यम्

क्रीडा-क्षेत्रे भारतस्य कृते मोदावहो विषयो वर्तते यत् टोक्यो ओलंपिक क्रीडा-स्पर्धानां स्वर्ण-पदक-विजेता नीरज-चोपड़ा लुसाने डायमंड लीग सम्मेलने दशमलवोत्तर शून्य अष्टाधिक-नवाशीति-मीटर-मितं दूरं ...

संयुक्त-राष्ट्र-सम्मेलन-द्वारा परमाणु निरस्त्रीकरणे प्रवर्तिताया: एकस्या: संयुक्त-घोषणाया: स्वीकरणात् रूस-देश: स्वयमेव पृथग्भूत:।

संयुक्त-राष्ट्र-सम्मेलन-द्वारा परमाणु निरस्त्रीकरणे प्रवर्तिताया: एकस्या: संयुक्त-घोषणाया: स्वीकरणात् रूस-देश: स्वयमेव पृथग्भूत: । परमाणु-अप्रसार-सन्धे: उद्देश्य: परमाणु-अस्त्राणां प्रसारस्य निषेधी-करणम् अस्ति। प्रति-पञ्च-वर्षम् अस्य परमाणु-अप्रसार-सन्धे: ...

आर्थिकविषयाणां मंत्रिमंडलीय-समित्या गोधूमपिष्टचूर्णस्य निर्यातस्य प्रतिबन्धस्य नीतौ संशोधनस्य प्रस्‍ताव: स्वीकृत: अस्ति।

आर्थिकविषयाणां मंत्रिमंडलीय-समित्या गोधूमपिष्टचूर्णस्य निर्यातस्य प्रतिबन्धस्य नीतौ संशोधनस्य प्रस्‍ताव: स्वीकृत: अस्ति। प्रस्तावस्य स्वीकृते: पश्चात् गोधूमपिष्टचूर्णस्य निर्यात: प्रतिबंधित: भविष्यति, येन दैशिकापणेषु गोधूमपिष्टचूर्णस्य ...

IIT kharagpurs 2022 calendar-recovery-of-the-foundations-of-indian-knowledge-systems

February 2, 2022 IIT Kharagpur’s 2022 calendar – ‘Recovery of the Foundations of Indian Knowledge systems’ The Indian Institute of ...

संस्कृतमाध्यमानां नूतनप्रवणता: संस्कृतपत्रकारितां संदृभ्य

संस्कृतमाध्यमानां नूतनप्रवणता: संस्कृतपत्रकारितां संदृभ्य युवराज: भट्टराई ...

संस्कृतसन्दर्भे भाषाविद् प्राच्यविद्याविद् च मोक्षमूलरः (मैक्समूलरः)

संस्कृतसन्दर्भे भाषाविद् प्राच्यविद्याविद् च मोक्षमूलरः (मैक्समूलरः) डॉ. नवलता, पूर्वसंस्कृतविभागाध्यक्षा, विक्रमाजीतसिंहसनातनधर्ममहाविद्यालयः कानपुरम् ...

प्रभो! ते स्वागतं देशे

प्रभो! ते स्वागतं देशे ...

दिल्लीस्थस्य भारतीयजनसञ्चारसंस्थानस्य एकपञ्चाशे दीक्षान्त-समारोहावसरे मुख्यातिथित्वेन उपस्थितया लोकसभाध्यक्षया श्रीमत्या सुमित्रामहाजन-महोदयया स्वस्तिवचनम् संस्कृत-वार्ता-वाहिन्या: वेबफलकं www.sanskritnews.com लोकाय समर्पितम् ।

नाट्यशास्त्रे वर्णिताः नाट्यमुद्राः

केन्द्रीयसंस्कृविश्वविद्यालयविधि:-2020

संस्कृतप्रेमिण: विद्वांसश्च

सम्पर्कसूत्रम् : [email protected]