राष्ट्रपते: रामनाथकोविन्दस्य प्रचितानां भाषणानां सङ्ग्रह: ‘दि रिपब्लिकन एथिक’ अथ च ‘लोकतन्त्र के स्वर’ इत्यनयो: पुस्तकयो: लोकार्पणम्

दिसम्बरस्य अष्टमे दिने नवदिल्लीस्थे विज्ञानभवने राष्ट्रपते: श्रीरामनाथकोविन्दस्य प्रचितानां भाषणानां सङ्ग्रह: ‘लोकतंत्र के स्वर’ अथ च ‘द रिपब्लिकन एथिक’ इत्याख्ययो: पुस्तकयो: लोकार्पणम् उपराष्ट्रपति: एम. वेंकैयानायडु: करिष्यति ।  सूचनाप्रसारणमन्त्रालयस्य प्रकाशनविभागेन पुस्तके प्रकाशिते स्त:। इदं पुस्तकद्वयं राष्ट्रपते: प्रथमवर्षस्य कार्यकालावधौ तस्य त्रिचत्वारिंशदुत्तर-द्वि-शत भाषणेभ्य: प्रचितानां पञ्चनवति भाषणानां सङ्ग्रहो विद्यते ।  पुस्तकद्वयमिदं  राष्ट्राय सम्बोधनम्, भारतस्य वैविध्यम्, विश्वस्य वातायनम्, शिक्षितभारतम्, सक्षमभारतम्, जनसेवाया: धर्म:, रक्षकाणां सम्मान:,विधे: मूलभावना, विशिष्टतायै मान्यता चेति अष्टभागेषु विभाजितं वर्तते ।