‘स्वस्तिवाचनं संस्कृतवार्ता:’

‘स्वस्तिवाचनं  संस्कृतवार्ता’ इत्याख्यं वेब-फलकं लोकार्पयन्तो नितरां मुदमाप्नुमो वयम् । लोकार्पणस्य शुभावसरेSस्मिन् अस्य वैशिष्ट्य-प्रकटीकरणमपि आवश्यकम्मन्यामहे । अनेन संस्कृत-वार्ता-वेब-फलकेन न केवलं संस्कृतपिपठिषव: लाभान्विता: भविष्यन्ति अपितु सर्वसाधारणाश्चापि वार्ताफलकमिदं पठित्वा संस्कृतं प्रति नूनमेव समाकृष्टा: भविष्यन्ति । आधुनिक-संचार-माध्यम-विधाया: पूर्णतया संस्कृतनिबद्धम् वेब फलकमिदं संस्कृतजगति नूतनक्षेत्रस्य परिचयात्मकत्वत् पाठकेषु लोकेषु च अतिशय प्रियताया: विषय: संवृतोSस्ति । यतो हि वेबफलकमिदं संस्कृतक्षेत्रे ताम् आवश्यकतां सुतरां प्रपूरयति यस्याः परपूरणमधुनावधि नैव सम्भूतमासीत् ।

विदितमेव समेषाम् यद्भारते समाजे व्याप्तानां देशे विदेशेषु च घटमानानां घटनानां प्रसारका: आंग्ल-हिन्द्यादि-भूरिभाषाणां मध्यमा: वर्षाषु वर्षाभूरिव बाहुल्येन कार्यपरा: सन्ति । परन्त्वद्यत्वे संस्कृतभाषामाध्यमेन कार्यपराणाम् अन्तर्जालीय-साञ्चारिक-माध्यमानां नितान्तमेवाभावो वर्तते ।

अस्य अन्तर्जालीय-सामाजिक-साञ्चारिक-सञ्जाल-वेबफ़लकस्य प्रवर्तनस्य मुख्योद्देश्य: सञ्चारविज्ञानस्य माध्यमेन समाजे,देशे, विश्वे च जाजायमानानां  घटनानां, विषयाणाञ्च सरलया संस्कृतगिरा जन-जनेषु प्रसारणमस्ति । अतः  अन्तर्जालीय-संस्कृत-वार्ता-प्रसारणपरं साञ्चारिकं कर्मेदमनतिसाधारणम् अत्याधुनिकं च वर्तते । अन्तर्जालीय-वेब-फलकीय-सञ्चारमाध्यमेषु संस्कृत-संस्कृति-समुन्नयनमेवास्मेकं लक्ष्यमस्ति ।

वस्तुतः अयं हि परमप्रमोदस्याययमवसरप्रसार: संस्कृतविद्यानुरागद्योतितान्त:करणानां कृते यत् स्वस्तिवाचनमिति संस्थया अद्य विश्वस्मिन्नपि विश्वे संस्कृत-सञ्चारस्य समुत्थानाय अन्तर्जालीयं साञ्चारिकं वेबफलकम् उद्घाटयते । संस्कृत-भाषाया: भाषीयप्रवृत्तिदृशा साञ्चारिक-माहात्म्यबोधेन संस्कृतज्ञा: संस्कृताध्ययनोत्सुका: संस्कृताध्ययनशीलाश्च स्वोत्कर्षमनुभविष्यन्ति इति धिया एतादृशम् सञ्जाल-फलकं प्रवर्तितम् अस्माभि:। अस्मिन् वेबफलके आधुनिकसमाजस्योद्देश्यानुरूपमेव आधुनिकदृशा संस्कृतवाङ्मयस्य साञ्चारिक-प्रवृत्ते: सुसमृद्धयेSनुधित्सूनां संस्कृतानुरागिणाञ्च ज्ञानाभिवृद्धये तथाSस्माकं प्राचीनैर्विद्वद्भिर्विरचितस्य साहित्यस्य संरक्षणाय विभिन्ना: विषया: उपस्थापयिष्यन्ते । अथ च संस्कृतभाषाया: समुत्थानदृशा इदमेकमस्माकं भावात्मकमनुष्ठानमपि सेत्स्यति ।

अद्य यदा वयं एकविंशशताब्द्यां वैश्वीकरणम् भूमण्डलीकरणञ्च सम्मुखीकुर्म: तदा अस्मिन् विचित्रे विशिष्टे च परिवेशे विश्वमञ्चे संस्कृतविद्यां साञ्चारिकविद्यात्वेन  पुनः प्रतिष्ठापयितुं दिल्लीस्था स्वस्तिवाचनमित्याख़्या संस्था सुबहुस्तरीयं मानकञ्च कार्यं  विधातुं समुत्सहते। एतदर्थं सुधीनां,  स्नेहिनां, गुणग्राहिजनानां च सर्वविध: सहयोग: परमावश्यक: इत्यनुभवामो वयम् ।

एतद्धि प्राचीनसाहित्यलोलुपानां प्रबुद्धाधुनिक-संस्कृतवार्ता-रसिकानाञ्च पुरत: संस्कृतभाषाम्प्रति असाधारण-श्रद्धा युतया,भारतगणतन्त्रस्य अद्यतनीय-लोकसभाध्यक्षया श्रीमत्या सुमित्रामहाजन-वर्यया अद्य  अष्टादशोत्तर-द्विसहस्र-तम-वर्षस्य दिसम्बर-सप्तम्यां  भारतीय-जन-संचार-संस्थाने समायोजितेsस्मिन् भव्यसमारोहे लोकाय समर्प्यते इति मोदामहे नितराम्