मानवसंसाधनविकासमंत्रालयेन संस्कृतशिक्षाया: मानितविश्वविद्यालयत्रयं केन्द्रीयविश्वविद्यालयत्वेन प्रतिष्ठापयितुं प्रस्तावो निर्मित:।

समनुष्ठिते छन्दोरचनाकार्यशाला कवीगोष्ठी च

भारतीय अभियानस्य चन्द्रयान-द्वे इत्यस्य प्रक्षेपणस्य सज्जता अन्तिम चरणे वर्तते।

प्रधानमन्त्री भारतीय-संसदीय-निर्वाचनायोजनमपि ‘लोकतन्त्रस्य कुम्भत्वेन पर्यभाषयत्।

अन्ताराष्ट्रिय-मातृभाषा-दिवस:

दिल्लीस्थ जामिआ मिल्लिया इस्लामिआ विश्वविद्यालयस्य त्रिदिवसीय-राष्ट्रिय-संस्कृत-सम्मेलनम्

छायाङ्कनदृश्याणि अभिव्यक्ते: सूचनानां च सर्वश्रेष्ठमाध्यमेषु अन्यतमानि सन्ति- उपराष्ट्रपति: श्रीवेंकैयानायडु:

ऑन लीडर्स एंड आइकन्स फ्रॉम जिन्ना टू मोदी

एकविंश्या: शताब्द्या: प्रस्थानत्रय्या: भाष्यकार: स्वामी भद्रेशदासवर्य: उत्तरप्रदेशस्य उपमुख्यमन्त्रिणा “आचार्यप्रवर” इति पुरस्कारेण सुबहुमानेन सम्मानित:।