प्रभो! ते स्वागतं देशे

प्रभो! ते स्वागतं देशे

रचयिता – डॉ. अरविन्दकुमारतिवारी

रचना दिनाङ्क: 

२९.०७.२०२०

 

अये! श्रीराम! हे राघव! प्रभो! ते स्वागतं देशे ।

अयोध्या पावनी ब्रूते प्रभो! ते स्वागतं देशे ।। १ ।।

 

त्वदीयं मन्दिरं द्रष्टुं प्रतीक्षा राम ते देशे ।

कृतास्माभिश्चिरं भक्तैः प्रभो! ते स्वागतं देशे ।। २ ।।

 

कदाचिद् दुष्टनाशार्थं त्वया लब्धस्तु वनवासः ।

ततस्ते नाम विख्यातं प्रभो! ते स्वागतं देशे ।। ३ ।।

 

कथं ते जीवने विधिना विलिखितं दुःखसाम्राज्यम् ।

वनाद् भार्या हृताकाले प्रभो! ते स्वागतं देशे ।। ४ ।।

 

कलौ ते चन्दिरं भो मन्दिरं हृतवान् महाक्रूरः ।

इदानीं लोकतन्त्रेsस्मिन् प्रभो ते स्वागतं देशे ।। ५ ।।

 

त्वदीयं राम राज्यं कामये  प्रियभारते भव्यम् ।

धनुर्धर! जहि खलान् शेषान् प्रभो! ते स्वागतं देशे ।। ६ ।।

 

समस्ता हिन्दवो मुग्धा अनेके चापरे सुजनाः ।

शिलान्यासेन भाषन्ते प्रभो! ते स्वागतं देशे ।। ७ ।।

 

गृहाणैतच्छिलां मत्वा निवेशय राम हृदयं मे ।

स्वमन्दिरभित्तिकास्थाने  प्रभो! ते स्वागतं देशे ।। ८ ।।

 

अभेदञ्चावयोर्भगवन्! कमलपत्राक्ष! जानीहि ।

करोम्यरविन्दबालोऽहं प्रभो! ते स्वागतं देशे ।। ९ ।।

___________*****___________