कोविडष्टकम्

कोविडष्टकम्

रचयिता – जि एस् श्रीनिवासमूर्तिः

रचना दिनाङ्क: २०.०६.२०२०

 

चीनादेशे जनिमभजत क्रूरकर्मा कदाचित्

शीघ्रं तत्र प्रसरणदशामन्वभूत् कोविडाख्यः 

व्याधिः सद्यो निखिलजगति स्थापयन्स्वाम्यभावं

निर्दाक्षिण्यं प्रदिशति जनान्  दुर्बलान् मृत्युलोकं ॥ १ ॥

 

कोविड्रोगप्रसरणजवह्रासहेतोः समूहे

बाहुद्वन्द्वात्समधिकदशामाप्नुयात्सन्निकर्षः ।

वक्त्रं नासां नियमितविधौ सम्यगाच्छाद्य गच्छेत्

जेतुं कोविड्गदमनुपमं नान्यदस्त्यद्य वर्त्म ॥ २ ॥

 

रोद्धुं व्याधेः प्रसरणजवं स्तम्भिते कृत्यजाले

भ्रष्टः कार्यात्स्वजननिलयं गन्तुमिच्छुः क्षुधार्तः।

पद्भ्यामेव प्रचलति शनैर्वञ्चितो लोकयानात्

सर्वं व्यस्तं जगति गुरुणा व्याधिना कोविडेन ॥ ३ ॥

 

व्याधिग्रस्ते स्थविरजनके वैद्यशालां प्रविष्टे

पुत्रो व्याधिप्रसरणभियाऽदृश्यतां याति सद्यः ।

मृत्युग्रस्तं स्पृशति न सुतो बन्धुवर्गो न भार्या 

कष्टं हन्त्रे  मम नम इदं व्याधये कोविडाय ॥ ४ ॥

 

आसीत् पन्थाः मनुजनिबिडो वाहनैर्यः प्रपूर्णः

यस्मिन्यानप्रजनितरवैर्भिद्यते स्मान्तरिक्षम् ।

मध्याह्नेऽयं जनविरहितो यानहीनः प्रशान्तः

शेतेऽस्वस्थो रविकरहतः  कोविडादद्य भीतः ॥ ५ ॥

 

कोरोनाख्यो भवति नितरां सूक्ष्मदेही न जीवः

क्रूरः कार्ये मनुजवपुषां श्वासकोशं भिनत्ति ।

अण्वस्त्रेशः क्षिपणिचतुरो मानवो बुद्धिजीवी

प्रत्याख्यातस्त्वनितरगतिः कर्मणा कोविडस्य ॥ ६ ॥

 

कोविड्रोगे प्रसरति भुवि प्रत्यहं कर्मदक्षाः

वैद्या धात्र्यो गतगदभयाः रुग्णसेवासु सक्ताः ।

स्तुत्या तेषामनुपमविधामोघनिःस्वार्थसेवा

शंसामस्तां समुचितमुदा तान् कृतज्ञा नमामः ॥ ७ ॥

 

कोविड् व्याधे शृणु मम वचो दुस्सहा तावकीना

शक्तिर्नित्या न भवति ननु ज्ञानिनो दक्षवैद्याः ।

त्वां संरोद्धुं मृगयितुमहो भेषजं बद्धदीक्षाः

साफल्यं ते हरिकरुणया  प्राप्नुवन्त्यञ्जसैव ॥ ८ ॥

___________*****___________