करोनासंकटे विश्वे

करोनासंकटे विश्वे

डॉ.राजेन्द्र त्रिपाठी रसराज

 

रचना दिनाङ्क: 

३०.०६.२०२०

 

करोनासंकटे विश्वे ,विषाणुर्मारयति लोकम् ।

असाध्योऽयं महारोगो मनुष्यो धारयतिशोकम् ।। १ ।।

 

कुतो जात: कथं व्याप्त:, समस्ते दीर्घलघुराष्ट्रे ।

प्रवासे प्राणिनो हत्वा पिशाच: पीडयति मोदम् ।। २ ।।

 

निषिद्धै रेलबसयानैर्जनै: शून्य: सकलमार्ग: ।

निवासे नागतानां हृदि निषेधो वर्द्धयति कोपम् ।। ३ ।।

 

करौ प्रक्षाल्य बहुश: भो! मुखञ्चाच्छाद्य वस्त्रेण ।

निदेशं शासनाल्लब्ध्वा प्रदेशो वारयति दोषम् ।। ४ ।।

 

गृहे संरुध्य मासद्वय- करोनारोगशमनार्थम् ।

जनैरनुपालनं दृष्ट्वा प्रधानो घोषयति तोषम् ।। ५ ।।

 

प्रवासे निर्धना: श्रमिका गृहं गन्तुं समीहन्ते ।

विना यानं पदन्यासैः प्रयाण: पादयति घोरम् ।। ६ ।।

 

विदेशे व्याप्तसंक्रमणं स्वदेशं छादयति परित: ।

परस्परदूरवासादप्युपाय: नाशयति रोगम् ।। ७ ।।

 

असाध्यां हापदं ज्ञात्वा शिव: कुर्याद्धि कल्याणम् ।

महामारीं निहन्तुं  प्रेरयति नः भारतं योगम् ।। ८ ।।

___________*****___________