संस्कृतमाध्यमानां नूतनप्रवणता: संस्कृतपत्रकारितां संदृभ्य

संस्कृतमाध्यमानां नूतनप्रवणता: संस्कृतपत्रकारितां संदृभ्य

युवराज: भट्टराई

अद्य वयम् एकविंश्यां शताब्द्यां यदा भूमण्डलीकरणम् सम्मुखीकुर्म:, यदा समस्तमपि विश्वं ग्लोबल विलेज इति विश्वग्रामस्य परिकल्पनां चरितार्थयितुं प्रयत्नशीलमस्ति तदास्मिन् विकासशीले नूतने युगे नूतन-मध्यमानां वर्त्तते किमपि वैशिष्ट्यम्। माध्यमेषु अपि सम्प्रति जनसञ्चारस्यप्रसारणस्यपत्रकारितायाश्च महनीया भूमिका नितान्तमेव उपयोगिनी लाभप्रदा चास्तीति नास्ति भवतां विदुषाम् अविदितम्। साम्प्रतिकेSस्मिन् अत्याधुनिके काले पत्रकारिता जनजागरणस्य अभियानमेव न भूत्वा निज-स्वरूपमेव परिवर्त्य उद्योग: एव सिद्धोSस्ति। आधुनिक-सञ्चार- साधनोपकरण-मध्यमै:, प्रविधीनां च प्रयोगै: पत्रकारितापि नूतन-दिशि प्रवर्धतेतराम्।

अस्यां परिस्थितौ यदा न केवलं संस्कृत-सञ्चार-क्षेत्रे उत वा पत्रकारितायामेव प्रत्युत मानवजीवनस्य सर्वेषु क्षेत्रेषु अत्याधुनिकानां यन्त्राणांमध्यमानांसाधनानाम्उपकरणानां च प्राचुर्यमस्तियुगपदेव पारस्परिकी प्रतिद्वन्द्वितापि समेधतेततमाम्। तदा संस्कृतभाषासन्निभा अत्यल्पप्रचलिता काठिन्येन जीवन्तीयं भाषा नूनमेव शोचनीयास्ति जाता। तत्रापि संस्कृत-मध्यमानां वार्तमानिक-स्थितिरस्ति विचारणीया। इदं तु विदन्ति एव भवन्तः यद् भारतीय-समाजस्य स्थिति: निरन्तरमेव परिवर्तमानास्ति। समाजेराष्ट्रे च नैक-विधा: प्रकल्पा:अनुष्ठानानि च जाजायन्ते यद्धि आधुनिक-विश्वमञ्चेन साकं स्कन्धेन स्कन्धं योजयित्वा आत्मानं विश्वञ्चे प्रतिष्ठापनार्थमपि नितान्तमेवावश्यकमस्ति। अत: एतादृशानां सर्वविध-गतिविधीनांप्रकल्पानां च जनसामान्येषु  तत्तत्भाषामाध्यमेन सम्प्रापणाय अत्यन्तमेव उपकारकानि भवन्ति उपकरणानिसाधनानिमाध्यमाश्च,। एतेष्वपि पत्रकारिता अन्यतमत्वेन वर्त्तते। अतोSहमादौ मुख्यत: पत्रकारिताविषये एव अत्र किंचिद्वदामि।

पत्रकारिता-माध्यम-विषये इदमस्माभि: अवधेयं यत् यस्मिन् समाजे या भाषा  जनै: सम्भाष्यते अवबुध्यतेतस्मिन् समाजे तस्यामेव भाषायां पत्रकारिता पल्लविता पुष्पिता च भवितुं शक्नोतिभवत्यपि। फलत: अद्यत्वे भारते संस्कृतभाषाया: ज्ञातार:,प्रयोक्तारश्च इतरभाषाणाम् वेत्तृणाम् अपेक्षया वर्तन्ते न्यूना: । अत: संस्कृत-पत्रकारिताया: संवर्धनस्य वार्ताया: तु  का कथाअपितु पत्रकारिता-संचालकानामपि प्रबुद्धानामभाव:अल्पता च दृश्यते। अनेनैव कारणेन वर्तमान-युगे संस्कृतपत्रकारिताया: स्थिति: अत्यन्तमेव शोचनीयास्ति। अस्या: शोचनीयताया: मुख्यकारणमस्ति संस्कृतज्ञानां संख्याबलस्य अल्पता। साकमेव यानि यानि पत्राणिपत्रिका: वा संस्कृतमाध्यमेन प्रकाश्यन्ते तेषां,  तासां  च जन्मानसेषु उचितरीत्यानियमिततया च नैवोपपादनम्जनानाम् अभिरुचे: अभावश्च।

अतः अस्यां दशायां सफल-संस्कृत-पत्रकारितायै पत्रकारिताया: आधुनिक-पद्धतिभि:तन्त्रीयप्रविधिभि:यान्त्रिकविधाभिश्च साकं परिचय: आवश्यको जायते। यथा साहित्यं समाजस्य दर्पणो भवति तथैव पत्र पत्रिकासु प्रकाशिता: वार्ताश्चापि समाजस्य दर्पणत्वेन एव अभिस्वीकर्तुं शक्यन्ते। यतोहि वार्ता: समाजस्य गतिविधिभि: साकं सामाजिक-जनान् एव सर्वतोदृशा परिचाययन्ति। परन्तु संस्कृतपत्रकारिताक्षेत्रे प्राय: एतेषां  विषयाणामभाव: दृश्यते। संस्कृतपत्रकारितायां अधिकाँश-पत्र-पत्रिकासु  केवलं संस्कृत-जगतो वार्ता: प्रकाश्यन्ते उतवा  यस्मात् संस्थानात् ता: पत्रिका: तत्पत्राणि  वा प्रकाश्यमानानि सन्ति तत्संबद्धा: वार्ता:अथवा अन्येषां तादृशानामेव क्षेत्रीयसंस्थानानां सङ्कुचिता: वार्ता:  प्रकाश्यन्ते। अतः एतासां पठने सर्वसाधारणा: रुचिमन्तो न भवन्ति। अतः एतदावश्यकमस्ति यत् सामाजिक-स्वरूपानुरूपं समनुष्ठितक्रियाकलापानां संस्कृत-पत्रकारिता-माध्यमेषु अपि व्यापकतयाप्रभावितया च तदनुरूपमेव परिवर्तनस्य कार्यं भवेत्। संस्कृत-पत्रकारिता-क्षेत्रे क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयताया: एतत्सूक्तेरनुसारेण नावीन्यस्यगतिशीलतायाश्चापि समावेशो भवेत्। केवलं संगोष्ठीनां विवरणम्विदुषां प्रशस्तय:पर्वोत्सवानां सूचना:विषयगतशोधानुसन्धानानां  शोधालेखा:,  चेत्यादीनामेव विषयाणां प्रकाशनेन संस्कृत-पत्रकारिता सङ्कुचिता जातास्ति। वर्तमान-समयेSपि एतेषामेव उपरिवर्णितानां विषयाणां प्रकाशनं संस्कृत-पत्रकारितायां बाहुल्येन दरीदृश्यते। अतः मम मते संस्कृत-पत्रकारै: इमां प्राचीन-परम्परामतिरिच्य प्रतीचीन-पत्रकारिता-माध्यम-विधिभि: कार्यविधानमाचरणीयम्येन वर्तमान-काले घटिता:संवेदनशीला:बहुचर्चिता:घटनाश्चापि संस्कृत-पत्रकारितामाध्यमेन अभिव्यक्तीकृता: भवेयु:। इत्थं समाजस्य जागरणे संस्कृत-पत्रकारितामाध्यमानां महती भूमिकापि समाज-समक्षमायास्यति। संस्कृतं विश्वस्य प्राचीनतमा भाषास्ति अतः नैतन्निराकर्तुं शक्यते यत् प्राचीनकाले पत्रकारिता नासीद् विद्यमाना इति। चत्वारो वेदा:अष्टादश पुराणानिनैके संस्कृतग्रन्थाश्च इदं प्रमाणयितुं पर्याप्तास्सन्ति यत् तत्कालिक-समाजेSपि भाषीय-सञ्चारस्य पूर्वपीठिकात: नव्यपीठिकां यावत् प्रसारणम्विस्तारणञ्च जायते स्म। वस्तुतः पत्रकारिताया: पर्याय: एव वर्त्तते अनेक-जनेषु सामाजिक-क्रियाकलापानांविश्वं परित: घटित-घटनानां साक्षात्संवादद्वारासञ्चारद्वाराआलेखद्वारासम्प्रेषणद्वारा च  अविरलाविरतगत्या सञ्चालनेन तद्विषये समुचितज्ञानस्योपपादनम्। किन्तु साम्प्रतिके परिवेशे संस्कृत-पत्रकारिताया:  परिस्थितिसु भूरि परिष्काराणामावश्यकता वर्त्तते।

१. यावदहं जानामि साम्प्रतं यावत् संस्कृत-पत्रकारिता केवलं संस्कृत प्रचाराभियानस्य उद्देश्यमात्रेण     तत्तत्संस्थाभि:निज-निज-कार्यक्रमाणां सूचना-प्रदानार्थं विधीयते।

२. कतिपय-पत्रिका: केवलं शैक्षणिक-शोधालेख-प्रकाशनस्य इतिकर्तव्यतामेव निर्वहन्त्यो विद्यन्ते।

३. संस्कृत-सामान्य-पत्र-पत्रिकासु समाजे घटितानां समाज-सम्बद्धानां सामाजिक-घटनानां नितान्तमेवाभाव: दृष्टिपथमायाति।

इत्थं  स्पष्टमेवास्तीदम् अस्माकं पुरत: यद् वार्ता: समाजे घटितानां घटनानां विवरणस्य सम्प्रेषणीय-माध्यमद्वारा प्रकाशनस्य  पद्धतिरेवास्तियस्य प्रभाव: देश-काल-परिस्थिति-परिवेशेषु त्वरितमेव जायते। अतः संस्कृत-पत्रकारितायां एतादृश्य: सामाजिक-घटना:  अपरिहार्यत्वेन सन्ति समावेशनीया:। ताश्च घटना: केवलं शुष्क-तथ्यत्वेन एव न भवेयु:प्रत्युत पाठकानां सुख-दुःख-परिवेश-भावनासु प्रभावकर्यश्च स्यु: इत्यपि अस्माभिवधेयम्। एतदर्थं संस्कृतपत्रकारिता-जगता अधोलिखितांशा: सन्त्यवधेया:

१. वार्तानां चयनं यथासम्भवं जनहितं निध्याय एव करणीयम्।

२. वार्ता-सम्पादनमुत्तरदायित्वपूर्णम् सूचनाप्रदं च भवेत्

३. शीर्षकमत्यन्तमाकर्षकं भवेत्

४. शीर्षकस्य भाषा सहजासशक्ताप्रभावकरी च भवेत्।

५. सम्पादनं कलात्मकं भवेत्।

६. भाषीय-त्रुटि: अक्षम्यास्ति अतः त्रुटीनां पौन: पुन्येन निरीक्षणम् कर्तव्यम्।

७.वार्ता-सम्पादने सत्यनिष्ठाविश्वसनीयतादूरदर्शितास्पष्टवादिताआत्मानुशासनतागतिशीलतारचनात्मकतानिष्पक्षता चेत्यादिगुणा: सन्त्यवधेया:। इमे गुणा: एव पत्रकारिताया: आभूषणानि सन्ति।

८. एकस्य वस्तुन: कृते अनेकाभिधानानां प्रयोग: नैवास्त्युचित:।

९. उत्तेजनात्मका: वार्ता: परिहेया:।

१०. लोकप्रिया: वार्ता: नूनमेव प्रकाशनीया:

एतत्तु मुद्रित-संस्कृत-पत्रकारिताया: कृते अत्यावश्यक-परिचर्चास्ति। एतदतिरिच्य वर्तमान-समाजं संवीक्ष्य  रेडियो लेखनंवार्ता-प्रसारणमपि ध्यनास्पदमस्तिरेडियो पत्रकारिताया: अभिवृध्यर्थं समृध्द्यर्थं च वर्त्तते महती आवश्यकता अस्य मध्यमस्य। वार्ता-पत्र-पत्रिकासु प्रकाशित-सामग्री पाठकै: पठ्यते,  तत्रैव रेडियो-वार्ता:संवादाश्च प्रसारक-मुखप्रकथनेन प्रसार्यन्ते, श्रोतृजनैश्च श्रूयन्ते। अतः उभयो: लेखनशैल्यामपि भवति भिन्नता निश्चप्रचम्।

युगपदेव सम्प्रतिक-समये दूरदर्शनंयूनालिकावेबफलकंचेत्यादि-माध्यमाश्चापि जनसामान्येषु सन्ति लोकप्रियतातिशयतां गता:। एतेषु माध्यमेषु अपि संस्कृतकार्यक्रमाणां निवेश: भवेदित्यस्ति सम्प्रतिकी आवश्यकता। यतो हि (टेलीविजन कम्प्यूटर) दूरदर्शन-संगणक प्राविधिक-माध्यमै: यावज्जवीयस्या गत्या समाजं चमत्कृत्य लोकप्रियताया: चर्मोत्कर्षे इमे माध्यमा: वर्तन्ते तेन ममाभिमतमस्ति यत् विद्युदाणविक-सञ्चार-माध्यमै: जनसामान्याश्चापि सम्पूर्ण-विश्वेन समं संयुक्ता: सन्ति। येन  जनानां वार्तापठनस्य प्रवृत्तिरपि न्यूनीभूतास्ति। अतः दूरदर्शन-यूनालिका-पत्रकारिता-माध्यमेष्वपि  संस्कृतस्य समावेश:  नितान्तमेवावश्यक: प्रतीयते।

एतदर्थमेवात्र संस्कृतपत्रकारिताया: माध्यमानामभिवृद्धये केचन विन्दव: उपस्थाप्यन्ते।

१. पत्रकारिताया: स्तर: समर्हणीय: भवेत्।

२. गुणवत्ताया: समेधनमपेक्ष्यते।

३. संस्कृतपत्रकारितायाश्चापि प्रशिक्षणकेन्द्राणि प्रतिष्ठापायितव्यानि।

४. समाजेन साकं संस्कृतपत्रकारिताया: तत्कालमेव  भवतु संयोजनम्।

५. संस्कृतपत्रकारिता-प्रशिक्षणमपि भूरिमात्रायां समारब्धं भवेत्।

६. पत्रकारिताकौशलार्थं साञ्चारिक-भाषानुवादस्य प्रशिक्षणारम्भो भवेत्।  

७. कार्टून इति व्यंग्यचित्राणि अपि संस्कृतमाध्यमेन प्रकाश्येरन।

८. संस्कृत-पत्रकारिता चापि व्यावसायिकी भवेत्।

युगपदेव समाजोचितविषया: घटनाश्च वार्तासु समावेशिता: स्यु: तदर्थमवधेयास्पदा: केचन विन्दव:  इत्थं सन्ति अनुकरणीया:

१. सामाजिकसमस्याधारिता पत्रकारिता

२. शैक्षिक-पत्रकारिता

३. आपराधिक-पत्रकारिता

४. साहित्यिक-पत्रकारिता

५. चलच्चित्र-मनोरञ्जनात्मक-पत्रकारिता

६. (मार्केटिंग) आपणाधारिता पत्रकारिता

७. राजनैतिक-पत्रकारिता

८. विकासात्मक-पत्रकारिता

९. विश्वव्यापि-प्रतिस्पर्धात्मक-पत्रकारिता

१०. स्वास्थ्याधारिता पत्रकारिता

११. क्रीडाधारिता पत्रकारिता

१२. पुराचीनदृष्टिपूर्वकं  अर्वाचीनदिशि वर्धनस्य पत्रकारिता।

अन्ते चाहमिदमेव कथयामि यत् संस्कृत-पत्रकारिताया:तन्माध्यमानां च जनसामान्येषु प्रतिष्ठापनाय  सर्वादौ संस्कृतभाषा जनभाषात्वेन स्थापनीयास्ति संस्कृतानुरागिभि:। जनैरधिकादधिकम् अवगम्येत तादृशी सरलासहजासुबोधाच भाषा प्रयोजनीया व्यवहरणीया वा। साम्प्रतिक-पत्रकारितायां पत्राणांपत्रिकाणांदूरदर्शन-,यूनालिकादि वैद्युतिक-सञ्चार-माध्यमानामुपरि  ध्यानेन पश्याम: चेत् दृश्यते यत् समग्रेSपि भारते कस्याश्चापि एकस्या: भाषाया: पत्रकारिता प्रतिष्ठापिता नास्ति। किमधिकम् आंग्लभाषा सदृशी तथाकथिता व्यावसायिकी भाषापि अखिल-भरतीय-पत्रकारिताया: भाषामाध्यमेन नैवास्ति संस्थापिता। किन्त्वहं दृढतया कथयितुं शक्नोमि यत् यदि समस्तोSपि संस्कृत-समाज: एकीभूय  अद्यतनाधुनिक-यान्त्रिक-प्रविधिभि: साकं पत्रकारिता-पटले संस्कृत-पत्रकारिताम् अखिल-भारतीय-स्तरे प्रतिष्ठापयितुं सम्भूय कार्यरतो जायते चेत् तद्दिनं नास्ति दूरे यदा भरते सर्वत्र चतुर्दिक्षु संस्कृत-पत्रकारिताया: विजयघोष: भवेत्। पुनरपि अहं संस्कृतपत्रकारितामाध्यमानां समेधनाय संगच्छध्वं संवदध्वं सं वो मनांसि जायतां  इति वैदिकसूक्तस्य अनुकरणस्य आवश्यकतास्ति  इत्युदीर्य स्वकीयां वाचमुपसंहरामि।